A 999-5 Ākheṭakavidyāvicāra
Manuscript culture infobox
Filmed in: A 999/5
Title: Ākheṭakavidyāvicāra
Dimensions: 23 x 9.1 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1755
Acc No.: NAK 6/1624
Remarks:
Reel No. A 999-5
Inventory No. 2002
Title Ākheṭavidyāvicāra
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 9.1 cm
Folios 4
Lines per Folio 9–10
Foliation figures in the upper left-hand margin under the abbreviation ā.vi. and in the lower right-hand margin under the word śrīḥ on the verso
Scribe Veṇīdatta
Date of Copying ŚS 1755
Place of Deposit NAK
Accession No. 6/1624
Manuscript Features
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
athākheṭakapraśne |
rājñāṃ tu mṛgayāsiddhau vicāras tv abhidhīyate |
pāpāriṣṭakarair yogair mṛgayāsiddhir uttamā |
yatra yoge janmakāle pāpair bālāriṣṭam utpadyate tatra mṛgayāsiddhir iti ||
dyūne hīnabalaiḥ pāpair yuddhayogair valānvitaiḥ |
paṃcāṃge krūrasaṃjñe tu yogaiḥ pāpāhvayaiḥ paraiḥ || (fol. 1v1–4)
End
tithivāsaranakṣatram ekīkṛtya niyojayet |
tribhiś caiva hared bhāgaṃ jalasthalarasātalam |
jale ca mriyate sadyaḥ sthaledūragatomṛgaḥ ||
rasātale na mriyate kathitaḥ svararavādibhiḥ || || (fol. 4v5–7)
Colophon
ity ākheṭaka[[vidyā]]vicāraḥ samāptaḥ || ||
śrīśāke śarapaṃcasaptaśaśibhis tulye śake 1755 māghamā-
sy arke kuṃbhagate site ʼṣṭamītithau śrīpattane (śyadyataḥ) |
jyotirvit kulabhūṣaṇaṃ gaṇikavit siddhaṃtavedyagraṇir
veṇīdattadharāsuro likhitavān ākheṭavidyāṃ mude || ||
śrīmalayavarmaparvatābhijanīnayuvarājasyeti śeṣaḥ (fol. 4v7–10)
Microfilm Details
Reel No. A 999/5
Date of Filming 2-5-1985
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 18-03-2008
Bibliography