A 999-5 Ākheṭakavidyāvicāra

Template:NR

Manuscript culture infobox

Filmed in: A 999/5
Title: Ākheṭakavidyāvicāra
Dimensions: 23 x 9.1 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1755
Acc No.: NAK 6/1624
Remarks:


Reel No. A 999-5

Inventory No. 2002

Title Ākheṭavidyāvicāra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 9.1 cm

Folios 4

Lines per Folio 9–10

Foliation figures in the upper left-hand margin under the abbreviation ā.vi. and in the lower right-hand margin under the word śrīḥ on the verso

Scribe Veṇīdatta

Date of Copying ŚS 1755

Place of Deposit NAK

Accession No. 6/1624

Manuscript Features

Excerpts

Beginning

||  || śrīgaṇeśāya namaḥ ||  ||

athākheṭakapraśne | 

rājñāṃ tu mṛgayāsiddhau vicāras tv abhidhīyate | 

pāpāriṣṭakarair yogair mṛgayāsiddhir uttamā | 

yatra yoge janmakāle pāpair bālāriṣṭam utpadyate tatra mṛgayāsiddhir iti || 

dyūne hīnabalaiḥ pāpair yuddhayogair valānvitaiḥ |

paṃcāṃge krūrasaṃjñe tu yogaiḥ pāpāhvayaiḥ paraiḥ || (fol. 1v1–4)

End

tithivāsaranakṣatram ekīkṛtya niyojayet | 

tribhiś caiva hared bhāgaṃ jalasthalarasātalam | 

jale ca mriyate sadyaḥ sthaledūragatomṛgaḥ || 

rasātale na mriyate kathitaḥ svararavādibhiḥ || || (fol. 4v5–7)

Colophon

ity ākheṭaka[[vidyā]]vicāraḥ samāptaḥ ||  || 

śrīśāke śarapaṃcasaptaśaśibhis tulye śake 1755 māghamā-

sy arke kuṃbhagate site ʼṣṭamītithau śrīpattane (śyadyataḥ) |

jyotirvit kulabhūṣaṇaṃ gaṇikavit siddhaṃtavedyagraṇir

veṇīdattadharāsuro likhitavān ākheṭavidyāṃ mude || ||

śrīmalayavarmaparvatābhijanīnayuvarājasyeti śeṣaḥ (fol. 4v7–10)

Microfilm Details

Reel No. A 999/5

Date of Filming 2-5-1985

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-03-2008

Bibliography